A 407-15 Jaiminisūtra
Manuscript culture infobox
Filmed in: A 407/15
Title: Jaiminisūtra
Dimensions: 33.5 x 16.5 cm x 82 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1209
Remarks:
Reel No. A 407/15
Inventory No. 26037
Title Jaiminīyasūtra
Remarks a commentary Pādavivṛti by Kṛṣṇānandasarasvatī
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 33.5 x 16.5 cm
Binding Hole
Folios 82
Lines per Folio 11
Foliation figures on middle right-hand margin of the verso and marginal title: is jai ṭī / jai.sū.ṭī.
Date of Copying NS 874
Place of Deposit NAK
Accession No. 1/1209
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇapataye namaḥ || || gurubhyo namaḥ || ||
bhūmānaṃ puruṣārthasāram akhilādhāraṃ prakāśaṃ paraṃ,
sīmānaṃ bhavasāgarasya sa(2)kalānaṃdāmṛtāṃbho nidhiṃ |
sanmānaṃ satataṃ pramāṇapadavīṃ dūraṃ vidūraṃ hṛdi,
svātmānaṃ śrutiśeṣaraikahṛdayaṃ sphuti(!) svarūpaṃ śra(3)ye (!) || 1 ||
bhāvayāmo hṛdi śrīmad gopālānaṃda deśikān ||
śrīmat svayaṃprakāśāryān, śrī śrīdharagurun api || 2 || (fol. 1v1–3)
Sub-colophon
ity upadeśasūtrajaiminīyatṛtīyādhyāye prathamapāda(1)vivṛttiḥ || (fol. 80v11–81r1)
End
tridvidhkajyātmake āyurdaya dīrghamadhyamālpalakṣaṇe kakṣyāyā (!) apavāda | hāso (!) bhavati dīrghaṃ madhyaṃ madhyam alpaṃ na kiṃcanetyehāso (!) bhatī (!) sarthaḥ || (!)
atha caṃdram ādāya kakṣyāpavādaprathamaikādaśasthānataḥ kārakasthā || || (fol. 82r2–4)
Colophon
saṃvat 874 śrāvaṇakṛṣṇa 15 (!) ādityavāra thu (!) kuhnu saṃpū(5)rṇṇayāṇā julo || || thuli datā dakva śrī śrījayaraṇajīta malladeva mahārājasana thva jaiminīsūtraṭīkā dayakaṃta(6)yā juro, śubham astu || || ❖ svasti śrīmat paśupatiracaṇakamaladhūlidhūsatitaśiroruha śrīman māneśvarīṣṭadeva(7)tāvaralabdhaprasāditaraghuvaṃśāvatāradedīpyamānamānonnata dūdhakauśikyayāṃ paścimamateḥ indha(!)matyāyāṃ pūrvvama(8)ta himavaddakṣiṇapāde hamkau (!) nepāleśvaramahārājādhirāja gaubrāhmaṇapālaka śrīśrījayaraṇajitmalladevā(9)nāṃ sadā samaravijayīnām (fol. 82r4–9)
Microfilm Details
Reel No. A 407/15
Date of Filming 25-07-1972
Exposures 83
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 19-05-2005